Declension table of ?vicchandasā

Deva

FeminineSingularDualPlural
Nominativevicchandasā vicchandase vicchandasāḥ
Vocativevicchandase vicchandase vicchandasāḥ
Accusativevicchandasām vicchandase vicchandasāḥ
Instrumentalvicchandasayā vicchandasābhyām vicchandasābhiḥ
Dativevicchandasāyai vicchandasābhyām vicchandasābhyaḥ
Ablativevicchandasāyāḥ vicchandasābhyām vicchandasābhyaḥ
Genitivevicchandasāyāḥ vicchandasayoḥ vicchandasānām
Locativevicchandasāyām vicchandasayoḥ vicchandasāsu

Adverb -vicchandasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria