Declension table of ?vicchandas

Deva

NeuterSingularDualPlural
Nominativevicchandaḥ vicchandasī vicchandāṃsi
Vocativevicchandaḥ vicchandasī vicchandāṃsi
Accusativevicchandaḥ vicchandasī vicchandāṃsi
Instrumentalvicchandasā vicchandobhyām vicchandobhiḥ
Dativevicchandase vicchandobhyām vicchandobhyaḥ
Ablativevicchandasaḥ vicchandobhyām vicchandobhyaḥ
Genitivevicchandasaḥ vicchandasoḥ vicchandasām
Locativevicchandasi vicchandasoḥ vicchandaḥsu

Compound vicchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria