Declension table of ?vicchandas

Deva

MasculineSingularDualPlural
Nominativevicchandāḥ vicchandasau vicchandasaḥ
Vocativevicchandaḥ vicchandasau vicchandasaḥ
Accusativevicchandasam vicchandasau vicchandasaḥ
Instrumentalvicchandasā vicchandobhyām vicchandobhiḥ
Dativevicchandase vicchandobhyām vicchandobhyaḥ
Ablativevicchandasaḥ vicchandobhyām vicchandobhyaḥ
Genitivevicchandasaḥ vicchandasoḥ vicchandasām
Locativevicchandasi vicchandasoḥ vicchandaḥsu

Compound vicchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria