Declension table of ?vicchandaka

Deva

MasculineSingularDualPlural
Nominativevicchandakaḥ vicchandakau vicchandakāḥ
Vocativevicchandaka vicchandakau vicchandakāḥ
Accusativevicchandakam vicchandakau vicchandakān
Instrumentalvicchandakena vicchandakābhyām vicchandakaiḥ vicchandakebhiḥ
Dativevicchandakāya vicchandakābhyām vicchandakebhyaḥ
Ablativevicchandakāt vicchandakābhyām vicchandakebhyaḥ
Genitivevicchandakasya vicchandakayoḥ vicchandakānām
Locativevicchandake vicchandakayoḥ vicchandakeṣu

Compound vicchandaka -

Adverb -vicchandakam -vicchandakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria