Declension table of ?vicchandā

Deva

FeminineSingularDualPlural
Nominativevicchandā vicchande vicchandāḥ
Vocativevicchande vicchande vicchandāḥ
Accusativevicchandām vicchande vicchandāḥ
Instrumentalvicchandayā vicchandābhyām vicchandābhiḥ
Dativevicchandāyai vicchandābhyām vicchandābhyaḥ
Ablativevicchandāyāḥ vicchandābhyām vicchandābhyaḥ
Genitivevicchandāyāḥ vicchandayoḥ vicchandānām
Locativevicchandāyām vicchandayoḥ vicchandāsu

Adverb -vicchandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria