Declension table of ?vicchāya

Deva

MasculineSingularDualPlural
Nominativevicchāyaḥ vicchāyau vicchāyāḥ
Vocativevicchāya vicchāyau vicchāyāḥ
Accusativevicchāyam vicchāyau vicchāyān
Instrumentalvicchāyena vicchāyābhyām vicchāyaiḥ vicchāyebhiḥ
Dativevicchāyāya vicchāyābhyām vicchāyebhyaḥ
Ablativevicchāyāt vicchāyābhyām vicchāyebhyaḥ
Genitivevicchāyasya vicchāyayoḥ vicchāyānām
Locativevicchāye vicchāyayoḥ vicchāyeṣu

Compound vicchāya -

Adverb -vicchāyam -vicchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria