Declension table of ?vicayiṣṭha

Deva

NeuterSingularDualPlural
Nominativevicayiṣṭham vicayiṣṭhe vicayiṣṭhāni
Vocativevicayiṣṭha vicayiṣṭhe vicayiṣṭhāni
Accusativevicayiṣṭham vicayiṣṭhe vicayiṣṭhāni
Instrumentalvicayiṣṭhena vicayiṣṭhābhyām vicayiṣṭhaiḥ
Dativevicayiṣṭhāya vicayiṣṭhābhyām vicayiṣṭhebhyaḥ
Ablativevicayiṣṭhāt vicayiṣṭhābhyām vicayiṣṭhebhyaḥ
Genitivevicayiṣṭhasya vicayiṣṭhayoḥ vicayiṣṭhānām
Locativevicayiṣṭhe vicayiṣṭhayoḥ vicayiṣṭheṣu

Compound vicayiṣṭha -

Adverb -vicayiṣṭham -vicayiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria