Declension table of ?vicarman

Deva

NeuterSingularDualPlural
Nominativevicarma vicarmaṇī vicarmāṇi
Vocativevicarman vicarma vicarmaṇī vicarmāṇi
Accusativevicarma vicarmaṇī vicarmāṇi
Instrumentalvicarmaṇā vicarmabhyām vicarmabhiḥ
Dativevicarmaṇe vicarmabhyām vicarmabhyaḥ
Ablativevicarmaṇaḥ vicarmabhyām vicarmabhyaḥ
Genitivevicarmaṇaḥ vicarmaṇoḥ vicarmaṇām
Locativevicarmaṇi vicarmaṇoḥ vicarmasu

Compound vicarma -

Adverb -vicarma -vicarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria