Declension table of ?vicarman

Deva

MasculineSingularDualPlural
Nominativevicarmā vicarmāṇau vicarmāṇaḥ
Vocativevicarman vicarmāṇau vicarmāṇaḥ
Accusativevicarmāṇam vicarmāṇau vicarmaṇaḥ
Instrumentalvicarmaṇā vicarmabhyām vicarmabhiḥ
Dativevicarmaṇe vicarmabhyām vicarmabhyaḥ
Ablativevicarmaṇaḥ vicarmabhyām vicarmabhyaḥ
Genitivevicarmaṇaḥ vicarmaṇoḥ vicarmaṇām
Locativevicarmaṇi vicarmaṇoḥ vicarmasu

Compound vicarma -

Adverb -vicarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria