Declension table of ?vicarita

Deva

NeuterSingularDualPlural
Nominativevicaritam vicarite vicaritāni
Vocativevicarita vicarite vicaritāni
Accusativevicaritam vicarite vicaritāni
Instrumentalvicaritena vicaritābhyām vicaritaiḥ
Dativevicaritāya vicaritābhyām vicaritebhyaḥ
Ablativevicaritāt vicaritābhyām vicaritebhyaḥ
Genitivevicaritasya vicaritayoḥ vicaritānām
Locativevicarite vicaritayoḥ vicariteṣu

Compound vicarita -

Adverb -vicaritam -vicaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria