Declension table of ?vicarita

Deva

MasculineSingularDualPlural
Nominativevicaritaḥ vicaritau vicaritāḥ
Vocativevicarita vicaritau vicaritāḥ
Accusativevicaritam vicaritau vicaritān
Instrumentalvicaritena vicaritābhyām vicaritaiḥ vicaritebhiḥ
Dativevicaritāya vicaritābhyām vicaritebhyaḥ
Ablativevicaritāt vicaritābhyām vicaritebhyaḥ
Genitivevicaritasya vicaritayoḥ vicaritānām
Locativevicarite vicaritayoḥ vicariteṣu

Compound vicarita -

Adverb -vicaritam -vicaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria