Declension table of ?vicarcita

Deva

NeuterSingularDualPlural
Nominativevicarcitam vicarcite vicarcitāni
Vocativevicarcita vicarcite vicarcitāni
Accusativevicarcitam vicarcite vicarcitāni
Instrumentalvicarcitena vicarcitābhyām vicarcitaiḥ
Dativevicarcitāya vicarcitābhyām vicarcitebhyaḥ
Ablativevicarcitāt vicarcitābhyām vicarcitebhyaḥ
Genitivevicarcitasya vicarcitayoḥ vicarcitānām
Locativevicarcite vicarcitayoḥ vicarciteṣu

Compound vicarcita -

Adverb -vicarcitam -vicarcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria