Declension table of ?vicarcita

Deva

MasculineSingularDualPlural
Nominativevicarcitaḥ vicarcitau vicarcitāḥ
Vocativevicarcita vicarcitau vicarcitāḥ
Accusativevicarcitam vicarcitau vicarcitān
Instrumentalvicarcitena vicarcitābhyām vicarcitaiḥ vicarcitebhiḥ
Dativevicarcitāya vicarcitābhyām vicarcitebhyaḥ
Ablativevicarcitāt vicarcitābhyām vicarcitebhyaḥ
Genitivevicarcitasya vicarcitayoḥ vicarcitānām
Locativevicarcite vicarcitayoḥ vicarciteṣu

Compound vicarcita -

Adverb -vicarcitam -vicarcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria