Declension table of ?vicarcikā

Deva

FeminineSingularDualPlural
Nominativevicarcikā vicarcike vicarcikāḥ
Vocativevicarcike vicarcike vicarcikāḥ
Accusativevicarcikām vicarcike vicarcikāḥ
Instrumentalvicarcikayā vicarcikābhyām vicarcikābhiḥ
Dativevicarcikāyai vicarcikābhyām vicarcikābhyaḥ
Ablativevicarcikāyāḥ vicarcikābhyām vicarcikābhyaḥ
Genitivevicarcikāyāḥ vicarcikayoḥ vicarcikānām
Locativevicarcikāyām vicarcikayoḥ vicarcikāsu

Adverb -vicarcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria