Declension table of ?vicaraṇīyā

Deva

FeminineSingularDualPlural
Nominativevicaraṇīyā vicaraṇīye vicaraṇīyāḥ
Vocativevicaraṇīye vicaraṇīye vicaraṇīyāḥ
Accusativevicaraṇīyām vicaraṇīye vicaraṇīyāḥ
Instrumentalvicaraṇīyayā vicaraṇīyābhyām vicaraṇīyābhiḥ
Dativevicaraṇīyāyai vicaraṇīyābhyām vicaraṇīyābhyaḥ
Ablativevicaraṇīyāyāḥ vicaraṇīyābhyām vicaraṇīyābhyaḥ
Genitivevicaraṇīyāyāḥ vicaraṇīyayoḥ vicaraṇīyānām
Locativevicaraṇīyāyām vicaraṇīyayoḥ vicaraṇīyāsu

Adverb -vicaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria