Declension table of ?vicaraṇīya

Deva

NeuterSingularDualPlural
Nominativevicaraṇīyam vicaraṇīye vicaraṇīyāni
Vocativevicaraṇīya vicaraṇīye vicaraṇīyāni
Accusativevicaraṇīyam vicaraṇīye vicaraṇīyāni
Instrumentalvicaraṇīyena vicaraṇīyābhyām vicaraṇīyaiḥ
Dativevicaraṇīyāya vicaraṇīyābhyām vicaraṇīyebhyaḥ
Ablativevicaraṇīyāt vicaraṇīyābhyām vicaraṇīyebhyaḥ
Genitivevicaraṇīyasya vicaraṇīyayoḥ vicaraṇīyānām
Locativevicaraṇīye vicaraṇīyayoḥ vicaraṇīyeṣu

Compound vicaraṇīya -

Adverb -vicaraṇīyam -vicaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria