Declension table of ?vicaraṇīya

Deva

MasculineSingularDualPlural
Nominativevicaraṇīyaḥ vicaraṇīyau vicaraṇīyāḥ
Vocativevicaraṇīya vicaraṇīyau vicaraṇīyāḥ
Accusativevicaraṇīyam vicaraṇīyau vicaraṇīyān
Instrumentalvicaraṇīyena vicaraṇīyābhyām vicaraṇīyaiḥ vicaraṇīyebhiḥ
Dativevicaraṇīyāya vicaraṇīyābhyām vicaraṇīyebhyaḥ
Ablativevicaraṇīyāt vicaraṇīyābhyām vicaraṇīyebhyaḥ
Genitivevicaraṇīyasya vicaraṇīyayoḥ vicaraṇīyānām
Locativevicaraṇīye vicaraṇīyayoḥ vicaraṇīyeṣu

Compound vicaraṇīya -

Adverb -vicaraṇīyam -vicaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria