Declension table of ?vicara

Deva

MasculineSingularDualPlural
Nominativevicaraḥ vicarau vicarāḥ
Vocativevicara vicarau vicarāḥ
Accusativevicaram vicarau vicarān
Instrumentalvicareṇa vicarābhyām vicaraiḥ vicarebhiḥ
Dativevicarāya vicarābhyām vicarebhyaḥ
Ablativevicarāt vicarābhyām vicarebhyaḥ
Genitivevicarasya vicarayoḥ vicarāṇām
Locativevicare vicarayoḥ vicareṣu

Compound vicara -

Adverb -vicaram -vicarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria