Declension table of ?vicarṣaṇi_ā

Deva

FeminineSingularDualPlural
Nominativevicarṣaṇi_ā vicarṣaṇi_e vicarṣaṇi_āḥ
Vocativevicarṣaṇi_e vicarṣaṇi_e vicarṣaṇi_āḥ
Accusativevicarṣaṇi_ām vicarṣaṇi_e vicarṣaṇi_āḥ
Instrumentalvicarṣaṇi_ayā vicarṣaṇi_ābhyām vicarṣaṇi_ābhiḥ
Dativevicarṣaṇi_āyai vicarṣaṇi_ābhyām vicarṣaṇi_ābhyaḥ
Ablativevicarṣaṇi_āyāḥ vicarṣaṇi_ābhyām vicarṣaṇi_ābhyaḥ
Genitivevicarṣaṇi_āyāḥ vicarṣaṇi_ayoḥ vicarṣaṇi_ānām
Locativevicarṣaṇi_āyām vicarṣaṇi_ayoḥ vicarṣaṇi_āsu

Adverb -vicarṣaṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria