Declension table of vicarṣaṇi

Deva

NeuterSingularDualPlural
Nominativevicarṣaṇi vicarṣaṇinī vicarṣaṇīni
Vocativevicarṣaṇi vicarṣaṇinī vicarṣaṇīni
Accusativevicarṣaṇi vicarṣaṇinī vicarṣaṇīni
Instrumentalvicarṣaṇinā vicarṣaṇibhyām vicarṣaṇibhiḥ
Dativevicarṣaṇine vicarṣaṇibhyām vicarṣaṇibhyaḥ
Ablativevicarṣaṇinaḥ vicarṣaṇibhyām vicarṣaṇibhyaḥ
Genitivevicarṣaṇinaḥ vicarṣaṇinoḥ vicarṣaṇīnām
Locativevicarṣaṇini vicarṣaṇinoḥ vicarṣaṇiṣu

Compound vicarṣaṇi -

Adverb -vicarṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria