Declension table of vicarṣaṇi

Deva

MasculineSingularDualPlural
Nominativevicarṣaṇiḥ vicarṣaṇī vicarṣaṇayaḥ
Vocativevicarṣaṇe vicarṣaṇī vicarṣaṇayaḥ
Accusativevicarṣaṇim vicarṣaṇī vicarṣaṇīn
Instrumentalvicarṣaṇinā vicarṣaṇibhyām vicarṣaṇibhiḥ
Dativevicarṣaṇaye vicarṣaṇibhyām vicarṣaṇibhyaḥ
Ablativevicarṣaṇeḥ vicarṣaṇibhyām vicarṣaṇibhyaḥ
Genitivevicarṣaṇeḥ vicarṣaṇyoḥ vicarṣaṇīnām
Locativevicarṣaṇau vicarṣaṇyoḥ vicarṣaṇiṣu

Compound vicarṣaṇi -

Adverb -vicarṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria