Declension table of vicarṣaṇā

Deva

FeminineSingularDualPlural
Nominativevicarṣaṇā vicarṣaṇe vicarṣaṇāḥ
Vocativevicarṣaṇe vicarṣaṇe vicarṣaṇāḥ
Accusativevicarṣaṇām vicarṣaṇe vicarṣaṇāḥ
Instrumentalvicarṣaṇayā vicarṣaṇābhyām vicarṣaṇābhiḥ
Dativevicarṣaṇāyai vicarṣaṇābhyām vicarṣaṇābhyaḥ
Ablativevicarṣaṇāyāḥ vicarṣaṇābhyām vicarṣaṇābhyaḥ
Genitivevicarṣaṇāyāḥ vicarṣaṇayoḥ vicarṣaṇānām
Locativevicarṣaṇāyām vicarṣaṇayoḥ vicarṣaṇāsu

Adverb -vicarṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria