Declension table of vicarṣaṇa

Deva

NeuterSingularDualPlural
Nominativevicarṣaṇam vicarṣaṇe vicarṣaṇāni
Vocativevicarṣaṇa vicarṣaṇe vicarṣaṇāni
Accusativevicarṣaṇam vicarṣaṇe vicarṣaṇāni
Instrumentalvicarṣaṇena vicarṣaṇābhyām vicarṣaṇaiḥ
Dativevicarṣaṇāya vicarṣaṇābhyām vicarṣaṇebhyaḥ
Ablativevicarṣaṇāt vicarṣaṇābhyām vicarṣaṇebhyaḥ
Genitivevicarṣaṇasya vicarṣaṇayoḥ vicarṣaṇānām
Locativevicarṣaṇe vicarṣaṇayoḥ vicarṣaṇeṣu

Compound vicarṣaṇa -

Adverb -vicarṣaṇam -vicarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria