Declension table of vicarṣaṇa

Deva

MasculineSingularDualPlural
Nominativevicarṣaṇaḥ vicarṣaṇau vicarṣaṇāḥ
Vocativevicarṣaṇa vicarṣaṇau vicarṣaṇāḥ
Accusativevicarṣaṇam vicarṣaṇau vicarṣaṇān
Instrumentalvicarṣaṇena vicarṣaṇābhyām vicarṣaṇaiḥ vicarṣaṇebhiḥ
Dativevicarṣaṇāya vicarṣaṇābhyām vicarṣaṇebhyaḥ
Ablativevicarṣaṇāt vicarṣaṇābhyām vicarṣaṇebhyaḥ
Genitivevicarṣaṇasya vicarṣaṇayoḥ vicarṣaṇānām
Locativevicarṣaṇe vicarṣaṇayoḥ vicarṣaṇeṣu

Compound vicarṣaṇa -

Adverb -vicarṣaṇam -vicarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria