Declension table of ?vicandra

Deva

NeuterSingularDualPlural
Nominativevicandram vicandre vicandrāṇi
Vocativevicandra vicandre vicandrāṇi
Accusativevicandram vicandre vicandrāṇi
Instrumentalvicandreṇa vicandrābhyām vicandraiḥ
Dativevicandrāya vicandrābhyām vicandrebhyaḥ
Ablativevicandrāt vicandrābhyām vicandrebhyaḥ
Genitivevicandrasya vicandrayoḥ vicandrāṇām
Locativevicandre vicandrayoḥ vicandreṣu

Compound vicandra -

Adverb -vicandram -vicandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria