Declension table of ?vicala

Deva

MasculineSingularDualPlural
Nominativevicalaḥ vicalau vicalāḥ
Vocativevicala vicalau vicalāḥ
Accusativevicalam vicalau vicalān
Instrumentalvicalena vicalābhyām vicalaiḥ vicalebhiḥ
Dativevicalāya vicalābhyām vicalebhyaḥ
Ablativevicalāt vicalābhyām vicalebhyaḥ
Genitivevicalasya vicalayoḥ vicalānām
Locativevicale vicalayoḥ vicaleṣu

Compound vicala -

Adverb -vicalam -vicalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria