Declension table of ?vicakropaskaropastha

Deva

NeuterSingularDualPlural
Nominativevicakropaskaropastham vicakropaskaropasthe vicakropaskaropasthāni
Vocativevicakropaskaropastha vicakropaskaropasthe vicakropaskaropasthāni
Accusativevicakropaskaropastham vicakropaskaropasthe vicakropaskaropasthāni
Instrumentalvicakropaskaropasthena vicakropaskaropasthābhyām vicakropaskaropasthaiḥ
Dativevicakropaskaropasthāya vicakropaskaropasthābhyām vicakropaskaropasthebhyaḥ
Ablativevicakropaskaropasthāt vicakropaskaropasthābhyām vicakropaskaropasthebhyaḥ
Genitivevicakropaskaropasthasya vicakropaskaropasthayoḥ vicakropaskaropasthānām
Locativevicakropaskaropasthe vicakropaskaropasthayoḥ vicakropaskaropastheṣu

Compound vicakropaskaropastha -

Adverb -vicakropaskaropastham -vicakropaskaropasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria