Declension table of ?vicakila

Deva

MasculineSingularDualPlural
Nominativevicakilaḥ vicakilau vicakilāḥ
Vocativevicakila vicakilau vicakilāḥ
Accusativevicakilam vicakilau vicakilān
Instrumentalvicakilena vicakilābhyām vicakilaiḥ vicakilebhiḥ
Dativevicakilāya vicakilābhyām vicakilebhyaḥ
Ablativevicakilāt vicakilābhyām vicakilebhyaḥ
Genitivevicakilasya vicakilayoḥ vicakilānām
Locativevicakile vicakilayoḥ vicakileṣu

Compound vicakila -

Adverb -vicakilam -vicakilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria