Declension table of ?vicakhyu

Deva

MasculineSingularDualPlural
Nominativevicakhyuḥ vicakhyū vicakhyavaḥ
Vocativevicakhyo vicakhyū vicakhyavaḥ
Accusativevicakhyum vicakhyū vicakhyūn
Instrumentalvicakhyunā vicakhyubhyām vicakhyubhiḥ
Dativevicakhyave vicakhyubhyām vicakhyubhyaḥ
Ablativevicakhyoḥ vicakhyubhyām vicakhyubhyaḥ
Genitivevicakhyoḥ vicakhyvoḥ vicakhyūnām
Locativevicakhyau vicakhyvoḥ vicakhyuṣu

Compound vicakhyu -

Adverb -vicakhyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria