Declension table of ?vicakṣya

Deva

MasculineSingularDualPlural
Nominativevicakṣyaḥ vicakṣyau vicakṣyāḥ
Vocativevicakṣya vicakṣyau vicakṣyāḥ
Accusativevicakṣyam vicakṣyau vicakṣyān
Instrumentalvicakṣyeṇa vicakṣyābhyām vicakṣyaiḥ vicakṣyebhiḥ
Dativevicakṣyāya vicakṣyābhyām vicakṣyebhyaḥ
Ablativevicakṣyāt vicakṣyābhyām vicakṣyebhyaḥ
Genitivevicakṣyasya vicakṣyayoḥ vicakṣyāṇām
Locativevicakṣye vicakṣyayoḥ vicakṣyeṣu

Compound vicakṣya -

Adverb -vicakṣyam -vicakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria