Declension table of ?vicakṣus

Deva

NeuterSingularDualPlural
Nominativevicakṣuḥ vicakṣuṣī vicakṣūṃṣi
Vocativevicakṣuḥ vicakṣuṣī vicakṣūṃṣi
Accusativevicakṣuḥ vicakṣuṣī vicakṣūṃṣi
Instrumentalvicakṣuṣā vicakṣurbhyām vicakṣurbhiḥ
Dativevicakṣuṣe vicakṣurbhyām vicakṣurbhyaḥ
Ablativevicakṣuṣaḥ vicakṣurbhyām vicakṣurbhyaḥ
Genitivevicakṣuṣaḥ vicakṣuṣoḥ vicakṣuṣām
Locativevicakṣuṣi vicakṣuṣoḥ vicakṣuḥṣu

Compound vicakṣus -

Adverb -vicakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria