Declension table of ?vicakṣus

Deva

MasculineSingularDualPlural
Nominativevicakṣuḥ vicakṣuṣau vicakṣuṣaḥ
Vocativevicakṣuḥ vicakṣuṣau vicakṣuṣaḥ
Accusativevicakṣuṣam vicakṣuṣau vicakṣuṣaḥ
Instrumentalvicakṣuṣā vicakṣurbhyām vicakṣurbhiḥ
Dativevicakṣuṣe vicakṣurbhyām vicakṣurbhyaḥ
Ablativevicakṣuṣaḥ vicakṣurbhyām vicakṣurbhyaḥ
Genitivevicakṣuṣaḥ vicakṣuṣoḥ vicakṣuṣām
Locativevicakṣuṣi vicakṣuṣoḥ vicakṣuḥṣu

Compound vicakṣus -

Adverb -vicakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria