Declension table of ?vicakṣuṣā

Deva

FeminineSingularDualPlural
Nominativevicakṣuṣā vicakṣuṣe vicakṣuṣāḥ
Vocativevicakṣuṣe vicakṣuṣe vicakṣuṣāḥ
Accusativevicakṣuṣām vicakṣuṣe vicakṣuṣāḥ
Instrumentalvicakṣuṣayā vicakṣuṣābhyām vicakṣuṣābhiḥ
Dativevicakṣuṣāyai vicakṣuṣābhyām vicakṣuṣābhyaḥ
Ablativevicakṣuṣāyāḥ vicakṣuṣābhyām vicakṣuṣābhyaḥ
Genitivevicakṣuṣāyāḥ vicakṣuṣayoḥ vicakṣuṣāṇām
Locativevicakṣuṣāyām vicakṣuṣayoḥ vicakṣuṣāsu

Adverb -vicakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria