Declension table of ?vicakṣaṇavatā

Deva

FeminineSingularDualPlural
Nominativevicakṣaṇavatā vicakṣaṇavate vicakṣaṇavatāḥ
Vocativevicakṣaṇavate vicakṣaṇavate vicakṣaṇavatāḥ
Accusativevicakṣaṇavatām vicakṣaṇavate vicakṣaṇavatāḥ
Instrumentalvicakṣaṇavatayā vicakṣaṇavatābhyām vicakṣaṇavatābhiḥ
Dativevicakṣaṇavatāyai vicakṣaṇavatābhyām vicakṣaṇavatābhyaḥ
Ablativevicakṣaṇavatāyāḥ vicakṣaṇavatābhyām vicakṣaṇavatābhyaḥ
Genitivevicakṣaṇavatāyāḥ vicakṣaṇavatayoḥ vicakṣaṇavatānām
Locativevicakṣaṇavatāyām vicakṣaṇavatayoḥ vicakṣaṇavatāsu

Adverb -vicakṣaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria