Declension table of ?vicakṣaṇavat

Deva

NeuterSingularDualPlural
Nominativevicakṣaṇavat vicakṣaṇavantī vicakṣaṇavatī vicakṣaṇavanti
Vocativevicakṣaṇavat vicakṣaṇavantī vicakṣaṇavatī vicakṣaṇavanti
Accusativevicakṣaṇavat vicakṣaṇavantī vicakṣaṇavatī vicakṣaṇavanti
Instrumentalvicakṣaṇavatā vicakṣaṇavadbhyām vicakṣaṇavadbhiḥ
Dativevicakṣaṇavate vicakṣaṇavadbhyām vicakṣaṇavadbhyaḥ
Ablativevicakṣaṇavataḥ vicakṣaṇavadbhyām vicakṣaṇavadbhyaḥ
Genitivevicakṣaṇavataḥ vicakṣaṇavatoḥ vicakṣaṇavatām
Locativevicakṣaṇavati vicakṣaṇavatoḥ vicakṣaṇavatsu

Adverb -vicakṣaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria