Declension table of ?vicakṣaṇatva

Deva

NeuterSingularDualPlural
Nominativevicakṣaṇatvam vicakṣaṇatve vicakṣaṇatvāni
Vocativevicakṣaṇatva vicakṣaṇatve vicakṣaṇatvāni
Accusativevicakṣaṇatvam vicakṣaṇatve vicakṣaṇatvāni
Instrumentalvicakṣaṇatvena vicakṣaṇatvābhyām vicakṣaṇatvaiḥ
Dativevicakṣaṇatvāya vicakṣaṇatvābhyām vicakṣaṇatvebhyaḥ
Ablativevicakṣaṇatvāt vicakṣaṇatvābhyām vicakṣaṇatvebhyaḥ
Genitivevicakṣaṇatvasya vicakṣaṇatvayoḥ vicakṣaṇatvānām
Locativevicakṣaṇatve vicakṣaṇatvayoḥ vicakṣaṇatveṣu

Compound vicakṣaṇatva -

Adverb -vicakṣaṇatvam -vicakṣaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria