Declension table of ?vicakṣaṇammanyā

Deva

FeminineSingularDualPlural
Nominativevicakṣaṇammanyā vicakṣaṇammanye vicakṣaṇammanyāḥ
Vocativevicakṣaṇammanye vicakṣaṇammanye vicakṣaṇammanyāḥ
Accusativevicakṣaṇammanyām vicakṣaṇammanye vicakṣaṇammanyāḥ
Instrumentalvicakṣaṇammanyayā vicakṣaṇammanyābhyām vicakṣaṇammanyābhiḥ
Dativevicakṣaṇammanyāyai vicakṣaṇammanyābhyām vicakṣaṇammanyābhyaḥ
Ablativevicakṣaṇammanyāyāḥ vicakṣaṇammanyābhyām vicakṣaṇammanyābhyaḥ
Genitivevicakṣaṇammanyāyāḥ vicakṣaṇammanyayoḥ vicakṣaṇammanyānām
Locativevicakṣaṇammanyāyām vicakṣaṇammanyayoḥ vicakṣaṇammanyāsu

Adverb -vicakṣaṇammanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria