Declension table of ?vicakṣaṇammanya

Deva

MasculineSingularDualPlural
Nominativevicakṣaṇammanyaḥ vicakṣaṇammanyau vicakṣaṇammanyāḥ
Vocativevicakṣaṇammanya vicakṣaṇammanyau vicakṣaṇammanyāḥ
Accusativevicakṣaṇammanyam vicakṣaṇammanyau vicakṣaṇammanyān
Instrumentalvicakṣaṇammanyena vicakṣaṇammanyābhyām vicakṣaṇammanyaiḥ vicakṣaṇammanyebhiḥ
Dativevicakṣaṇammanyāya vicakṣaṇammanyābhyām vicakṣaṇammanyebhyaḥ
Ablativevicakṣaṇammanyāt vicakṣaṇammanyābhyām vicakṣaṇammanyebhyaḥ
Genitivevicakṣaṇammanyasya vicakṣaṇammanyayoḥ vicakṣaṇammanyānām
Locativevicakṣaṇammanye vicakṣaṇammanyayoḥ vicakṣaṇammanyeṣu

Compound vicakṣaṇammanya -

Adverb -vicakṣaṇammanyam -vicakṣaṇammanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria