Declension table of ?vicakṣaṇammanyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vicakṣaṇammanyaḥ | vicakṣaṇammanyau | vicakṣaṇammanyāḥ |
Vocative | vicakṣaṇammanya | vicakṣaṇammanyau | vicakṣaṇammanyāḥ |
Accusative | vicakṣaṇammanyam | vicakṣaṇammanyau | vicakṣaṇammanyān |
Instrumental | vicakṣaṇammanyena | vicakṣaṇammanyābhyām | vicakṣaṇammanyaiḥ |
Dative | vicakṣaṇammanyāya | vicakṣaṇammanyābhyām | vicakṣaṇammanyebhyaḥ |
Ablative | vicakṣaṇammanyāt | vicakṣaṇammanyābhyām | vicakṣaṇammanyebhyaḥ |
Genitive | vicakṣaṇammanyasya | vicakṣaṇammanyayoḥ | vicakṣaṇammanyānām |
Locative | vicakṣaṇammanye | vicakṣaṇammanyayoḥ | vicakṣaṇammanyeṣu |