Declension table of ?vicakṣaṇacanasitavat

Deva

MasculineSingularDualPlural
Nominativevicakṣaṇacanasitavān vicakṣaṇacanasitavantau vicakṣaṇacanasitavantaḥ
Vocativevicakṣaṇacanasitavan vicakṣaṇacanasitavantau vicakṣaṇacanasitavantaḥ
Accusativevicakṣaṇacanasitavantam vicakṣaṇacanasitavantau vicakṣaṇacanasitavataḥ
Instrumentalvicakṣaṇacanasitavatā vicakṣaṇacanasitavadbhyām vicakṣaṇacanasitavadbhiḥ
Dativevicakṣaṇacanasitavate vicakṣaṇacanasitavadbhyām vicakṣaṇacanasitavadbhyaḥ
Ablativevicakṣaṇacanasitavataḥ vicakṣaṇacanasitavadbhyām vicakṣaṇacanasitavadbhyaḥ
Genitivevicakṣaṇacanasitavataḥ vicakṣaṇacanasitavatoḥ vicakṣaṇacanasitavatām
Locativevicakṣaṇacanasitavati vicakṣaṇacanasitavatoḥ vicakṣaṇacanasitavatsu

Compound vicakṣaṇacanasitavat -

Adverb -vicakṣaṇacanasitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria