Declension table of vicakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevicakṣaṇam vicakṣaṇe vicakṣaṇāni
Vocativevicakṣaṇa vicakṣaṇe vicakṣaṇāni
Accusativevicakṣaṇam vicakṣaṇe vicakṣaṇāni
Instrumentalvicakṣaṇena vicakṣaṇābhyām vicakṣaṇaiḥ
Dativevicakṣaṇāya vicakṣaṇābhyām vicakṣaṇebhyaḥ
Ablativevicakṣaṇāt vicakṣaṇābhyām vicakṣaṇebhyaḥ
Genitivevicakṣaṇasya vicakṣaṇayoḥ vicakṣaṇānām
Locativevicakṣaṇe vicakṣaṇayoḥ vicakṣaṇeṣu

Compound vicakṣaṇa -

Adverb -vicakṣaṇam -vicakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria