Declension table of vicakṣaṇa

Deva

MasculineSingularDualPlural
Nominativevicakṣaṇaḥ vicakṣaṇau vicakṣaṇāḥ
Vocativevicakṣaṇa vicakṣaṇau vicakṣaṇāḥ
Accusativevicakṣaṇam vicakṣaṇau vicakṣaṇān
Instrumentalvicakṣaṇena vicakṣaṇābhyām vicakṣaṇaiḥ vicakṣaṇebhiḥ
Dativevicakṣaṇāya vicakṣaṇābhyām vicakṣaṇebhyaḥ
Ablativevicakṣaṇāt vicakṣaṇābhyām vicakṣaṇebhyaḥ
Genitivevicakṣaṇasya vicakṣaṇayoḥ vicakṣaṇānām
Locativevicakṣaṇe vicakṣaṇayoḥ vicakṣaṇeṣu

Compound vicakṣaṇa -

Adverb -vicakṣaṇam -vicakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria