Declension table of vicārita

Deva

MasculineSingularDualPlural
Nominativevicāritaḥ vicāritau vicāritāḥ
Vocativevicārita vicāritau vicāritāḥ
Accusativevicāritam vicāritau vicāritān
Instrumentalvicāritena vicāritābhyām vicāritaiḥ vicāritebhiḥ
Dativevicāritāya vicāritābhyām vicāritebhyaḥ
Ablativevicāritāt vicāritābhyām vicāritebhyaḥ
Genitivevicāritasya vicāritayoḥ vicāritānām
Locativevicārite vicāritayoḥ vicāriteṣu

Compound vicārita -

Adverb -vicāritam -vicāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria