Declension table of ?vicārikā

Deva

FeminineSingularDualPlural
Nominativevicārikā vicārike vicārikāḥ
Vocativevicārike vicārike vicārikāḥ
Accusativevicārikām vicārike vicārikāḥ
Instrumentalvicārikayā vicārikābhyām vicārikābhiḥ
Dativevicārikāyai vicārikābhyām vicārikābhyaḥ
Ablativevicārikāyāḥ vicārikābhyām vicārikābhyaḥ
Genitivevicārikāyāḥ vicārikayoḥ vicārikāṇām
Locativevicārikāyām vicārikayoḥ vicārikāsu

Adverb -vicārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria