Declension table of ?vicāraśīlā

Deva

FeminineSingularDualPlural
Nominativevicāraśīlā vicāraśīle vicāraśīlāḥ
Vocativevicāraśīle vicāraśīle vicāraśīlāḥ
Accusativevicāraśīlām vicāraśīle vicāraśīlāḥ
Instrumentalvicāraśīlayā vicāraśīlābhyām vicāraśīlābhiḥ
Dativevicāraśīlāyai vicāraśīlābhyām vicāraśīlābhyaḥ
Ablativevicāraśīlāyāḥ vicāraśīlābhyām vicāraśīlābhyaḥ
Genitivevicāraśīlāyāḥ vicāraśīlayoḥ vicāraśīlānām
Locativevicāraśīlāyām vicāraśīlayoḥ vicāraśīlāsu

Adverb -vicāraśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria