Declension table of ?vicāraśāstra

Deva

NeuterSingularDualPlural
Nominativevicāraśāstram vicāraśāstre vicāraśāstrāṇi
Vocativevicāraśāstra vicāraśāstre vicāraśāstrāṇi
Accusativevicāraśāstram vicāraśāstre vicāraśāstrāṇi
Instrumentalvicāraśāstreṇa vicāraśāstrābhyām vicāraśāstraiḥ
Dativevicāraśāstrāya vicāraśāstrābhyām vicāraśāstrebhyaḥ
Ablativevicāraśāstrāt vicāraśāstrābhyām vicāraśāstrebhyaḥ
Genitivevicāraśāstrasya vicāraśāstrayoḥ vicāraśāstrāṇām
Locativevicāraśāstre vicāraśāstrayoḥ vicāraśāstreṣu

Compound vicāraśāstra -

Adverb -vicāraśāstram -vicāraśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria