Declension table of ?vicāravid

Deva

MasculineSingularDualPlural
Nominativevicāravit vicāravidau vicāravidaḥ
Vocativevicāravit vicāravidau vicāravidaḥ
Accusativevicāravidam vicāravidau vicāravidaḥ
Instrumentalvicāravidā vicāravidbhyām vicāravidbhiḥ
Dativevicāravide vicāravidbhyām vicāravidbhyaḥ
Ablativevicāravidaḥ vicāravidbhyām vicāravidbhyaḥ
Genitivevicāravidaḥ vicāravidoḥ vicāravidām
Locativevicāravidi vicāravidoḥ vicāravitsu

Compound vicāravit -

Adverb -vicāravit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria