Declension table of ?vicāravatā

Deva

FeminineSingularDualPlural
Nominativevicāravatā vicāravate vicāravatāḥ
Vocativevicāravate vicāravate vicāravatāḥ
Accusativevicāravatām vicāravate vicāravatāḥ
Instrumentalvicāravatayā vicāravatābhyām vicāravatābhiḥ
Dativevicāravatāyai vicāravatābhyām vicāravatābhyaḥ
Ablativevicāravatāyāḥ vicāravatābhyām vicāravatābhyaḥ
Genitivevicāravatāyāḥ vicāravatayoḥ vicāravatānām
Locativevicāravatāyām vicāravatayoḥ vicāravatāsu

Adverb -vicāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria