Declension table of vicāravat

Deva

MasculineSingularDualPlural
Nominativevicāravān vicāravantau vicāravantaḥ
Vocativevicāravan vicāravantau vicāravantaḥ
Accusativevicāravantam vicāravantau vicāravataḥ
Instrumentalvicāravatā vicāravadbhyām vicāravadbhiḥ
Dativevicāravate vicāravadbhyām vicāravadbhyaḥ
Ablativevicāravataḥ vicāravadbhyām vicāravadbhyaḥ
Genitivevicāravataḥ vicāravatoḥ vicāravatām
Locativevicāravati vicāravatoḥ vicāravatsu

Compound vicāravat -

Adverb -vicāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria