Declension table of ?vicārasudhārṇava

Deva

MasculineSingularDualPlural
Nominativevicārasudhārṇavaḥ vicārasudhārṇavau vicārasudhārṇavāḥ
Vocativevicārasudhārṇava vicārasudhārṇavau vicārasudhārṇavāḥ
Accusativevicārasudhārṇavam vicārasudhārṇavau vicārasudhārṇavān
Instrumentalvicārasudhārṇavena vicārasudhārṇavābhyām vicārasudhārṇavaiḥ
Dativevicārasudhārṇavāya vicārasudhārṇavābhyām vicārasudhārṇavebhyaḥ
Ablativevicārasudhārṇavāt vicārasudhārṇavābhyām vicārasudhārṇavebhyaḥ
Genitivevicārasudhārṇavasya vicārasudhārṇavayoḥ vicārasudhārṇavānām
Locativevicārasudhārṇave vicārasudhārṇavayoḥ vicārasudhārṇaveṣu

Compound vicārasudhārṇava -

Adverb -vicārasudhārṇavam -vicārasudhārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria