Declension table of ?vicārasudhākara

Deva

MasculineSingularDualPlural
Nominativevicārasudhākaraḥ vicārasudhākarau vicārasudhākarāḥ
Vocativevicārasudhākara vicārasudhākarau vicārasudhākarāḥ
Accusativevicārasudhākaram vicārasudhākarau vicārasudhākarān
Instrumentalvicārasudhākareṇa vicārasudhākarābhyām vicārasudhākaraiḥ
Dativevicārasudhākarāya vicārasudhākarābhyām vicārasudhākarebhyaḥ
Ablativevicārasudhākarāt vicārasudhākarābhyām vicārasudhākarebhyaḥ
Genitivevicārasudhākarasya vicārasudhākarayoḥ vicārasudhākarāṇām
Locativevicārasudhākare vicārasudhākarayoḥ vicārasudhākareṣu

Compound vicārasudhākara -

Adverb -vicārasudhākaram -vicārasudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria